Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.18

tvāṣṭrasya janma-nidhanaḿ

putrayoś ca diter dvijāḥ

daityeśvarasya caritaḿ

prahrādasya mahātmanaḥ

SYNONYMS

tvāṣṭrasya — of the son of Tvaṣṭā (Vṛtra); janma-nidhanam — the birth and death; putrayoḥ — of the two sons, Hiraṇyākṣa and Hiraṇyakaśipu; ca — and; diteḥ — of Diti; dvijāḥO brāhmaṇas; daitya-īśvarasya — of the greatest of the Daityas; caritam — the history; prahrādasya — of Prahlāda; mahā-ātmanaḥ — the great soul.

TRANSLATION

O brāhmaṇas, also recounted are the births and deaths of Vṛtrāsura and of Diti's sons Hiraṇyākṣa and Hiraṇyakaśipu, as well as the history of the greatest of Diti's descendants, the exalted soul Prahlāda.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari