Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.30
dhenukasya saha-bhrātuḥ
pralambasya ca sańkṣayaḥ
gopānāḿ ca paritrāṇaḿ
dāvāgneḥ parisarpataḥ
SYNONYMS
dhenukasya — of Dhenuka; saha-bhrātuḥ — along with his companions; pralambasya — of Pralamba; ca — and; sańkṣayaḥ — the destruction; gopānām — of the cowherd boys; ca — and; paritrāṇam — the saving; dāva-agneḥ — from the forest fire; parisarpataḥ — which was encircling.
TRANSLATION
The Śrīmad-Bhāgavatam tells how Lord Kṛṣṇa and Lord Balarāma killed the demon Dhenukāsura and his companions, how Lord Balarāma destroyed Pralambāsura, and also how Kṛṣṇa saved the cowherd boys from a raging forest fire that had encircled them.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari