Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.13

avatāro bhagavataḥ

kapilasya mahātmanaḥ

devahūtyāś ca saḿvādaḥ

kapilena ca dhīmatā

SYNONYMS

avatāraḥ — the descent; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Lord Kapila; mahā-ātmanaḥ — the Supreme Soul; devahūtyāḥ — of Devahūti; ca — and; saḿvādaḥ — the conversation; kapilena — with Lord Kapila; ca — and; dhī-matā — the intelligent.

TRANSLATION

The Bhāgavatam describes the incarnation of the Supreme Personality of Godhead as the exalted sage Kapila and records the conversation between that greatly learned soul and His mother, Devahūti.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari