Canto 6: Prescribed Duties for MankindChapter 6: The Progeny of the Daughters of Dakṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.6.10-11

sańkalpāyās tu sańkalpaḥ

kāmaḥ sańkalpajaḥ smṛtaḥ

vasavo 'ṣṭau vasoḥ putrās

teṣāḿ nāmāni me śṛṇu

droṇaḥ prāṇo dhruvo 'rko 'gnir

doṣo vāstur vibhāvasuḥ

droṇasyābhimateḥ patnyā

harṣa-śoka-bhayādayaḥ

SYNONYMS

sańkalpāyāḥ — from the womb of Sańkalpā; tu — but; sańkalpaḥSańkalpa; kāmaḥKāma; sańkalpa-jaḥ — the son of Sańkalpā; smṛtaḥ — known; vasavaḥ aṣṭau — the eight Vasus; vasoḥ — of Vasu; putrāḥ — the sons; teṣām — of them; nāmāni — the names; me — from me; śṛṇu — just hear; droṇaḥDroṇa; prāṇaḥPrāṇa; dhruvaḥDhruva; arkaḥArka; agniḥAgni; doṣaḥDoṣa; vāstuḥVāstu; vibhāvasuḥVibhāvasu; droṇasya — of Droṇa; abhimateḥ — from Abhimati; patnyāḥ — the wife; harṣa-śoka-bhaya-ādayaḥ — the sons named Harṣa, Śoka, Bhaya and so on.

TRANSLATION

The son of Sańkalpā was known as Sańkalpa, and from him lust was born. The sons of Vasu were known as the eight Vasus. Just hear their names from me: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu and Vibhāvasu. From Abhimati, the wife of the Vasu named Droṇa, were generated the sons named Harṣa, Śoka, Bhaya and so on.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness