Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.63

ṛco yajūḿṣi sāmāni

dvijo 'dhītyānuvindate

madhu-kulyā ghṛta-kulyāḥ

payaḥ-kulyāś ca tat phalam

SYNONYMS

ṛcaḥ — the mantras of the Ṛg Veda; yajūḿṣi — those of the Yajur Veda; sāmāni — and those of the Sāma Veda; dvijaḥa brāhmaṇa; adhītya — studying; anuvindate — obtains; madhu-kulyāḥ — rivers of honey; ghṛta-kulyāḥ — rivers of ghee; payaḥ-kulyāḥ — rivers of milk; ca — and; tat — that; phalam — fruit.

TRANSLATION

By studying this Bhāgavatam, a brāhmaṇa can enjoy the same rivers of honey, ghee and milk he enjoys by studying the hymns of the Ṛg, Yajur and Sāma Vedas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari