Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.14-15
nava-brahma-samutpattir
dakṣa-yajña-vināśanam
dhruvasya caritaḿ paścāt
pṛthoḥ prācīnabarhiṣaḥ
nāradasya ca saḿvādas
tataḥ praiyavrataḿ dvijāḥ
nābhes tato 'nucaritam
ṛṣabhasya bharatasya ca
SYNONYMS
nava-brahma — of the nine brāhmaṇas (the sons of Lord Brahmā, headed by Marīci); samutpattiḥ — the descendants; dakṣa-yajña — of the sacrifice performed by Dakṣa; vināśanam — the destruction; dhruvasya — of Dhruva Mahārāja; caritam — the history; paścāt — then; pṛthoḥ — of King Pṛthu; prācīnabarhiṣaḥ — of Prācīnabarhi; nāradasya — with Nārada Muni; ca — and; saḿvādaḥ — his conversation; tataḥ — then; praiyavratam — the story of Mahārāja Priyavrata; dvijāḥ — O brāhmaṇas; nābheḥ — of Nābhi; tataḥ — then; anucaritam — the life story; ṛṣabhasya — of Lord Ṛṣabha; bharatasya — of Bharata Mahārāja; ca — and.
TRANSLATION
Also described are the progeny of the nine great brāhmaṇas, the destruction of Dakṣa's sacrifice, and the history of Dhruva Mahārāja, followed by the histories of King Pṛthu and King Prācīnabarhi, the discussion between Prācīnabarhi and Nārada, and the life of Mahārāja Priyavrata. Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari