Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.36
mathurāyāḿ nivasatā
yadu-cakrasya yat priyam
kṛtam uddhava-rāmābhyāḿ
yutena hariṇā dvijāḥ
SYNONYMS
mathurāyām — in Mathurā; nivasatā — by Him who was residing; yadu-cakrasya — for the circle of Yadus; yat — which; priyam — gratifying; kṛtam — was done; uddhava-rāmābhyām — with Uddhava and Balarāma; yutena — joined; hariṇā — by Lord Hari; dvijāḥ — O brāhmaṇas.
TRANSLATION
Then, O brāhmaṇas, this scripture recounts how Lord Hari, while residing in Mathurā in the company of Uddhava and Balarāma, performed pastimes for the satisfaction of the Yadu dynasty.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari