Canto 6: Prescribed Duties for Mankind | Chapter 6: The Progeny of the Daughters of Dakṣa |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.6.10-11
sańkalpāyās tu sańkalpaḥ
kāmaḥ sańkalpajaḥ smṛtaḥ
vasavo 'ṣṭau vasoḥ putrās
teṣāḿ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo 'rko 'gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ
SYNONYMS
sańkalpāyāḥ — from the womb of Sańkalpā; tu — but; sańkalpaḥ — Sańkalpa; kāmaḥ — Kāma; sańkalpa-jaḥ — the son of Sańkalpā; smṛtaḥ — known; vasavaḥ aṣṭau — the eight Vasus; vasoḥ — of Vasu; putrāḥ — the sons; teṣām — of them; nāmāni — the names; me — from me; śṛṇu — just hear; droṇaḥ — Droṇa; prāṇaḥ — Prāṇa; dhruvaḥ — Dhruva; arkaḥ — Arka; agniḥ — Agni; doṣaḥ — Doṣa; vāstuḥ — Vāstu; vibhāvasuḥ — Vibhāvasu; droṇasya — of Droṇa; abhimateḥ — from Abhimati; patnyāḥ — the wife; harṣa-śoka-bhaya-ādayaḥ — the sons named Harṣa, Śoka, Bhaya and so on.
TRANSLATION
The son of Sańkalpā was known as Sańkalpa, and from him lust was born. The sons of Vasu were known as the eight Vasus. Just hear their names from me: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu and Vibhāvasu. From Abhimati, the wife of the Vasu named Droṇa, were generated the sons named Harṣa, Śoka, Bhaya and so on.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness