Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.31-33
damanaḿ kāliyasyāher
mahāher nanda-mokṣaṇam
vrata-caryā tu kanyānāḿ
yatra tuṣṭo 'cyuto vrataiḥ
prasādo yajña-patnībhyo
viprāṇāḿ cānutāpanam
govardhanoddhāraṇaḿ ca
śakrasya surabher atha
yajñabhiṣekaḥ kṛṣṇasya
strībhiḥ krīḍā ca rātriṣu
śańkhacūḍasya durbuddher
vadho 'riṣṭasya keśinaḥ
SYNONYMS
damanam — the subduing; kāliyasya — of Kāliya; aheḥ — the snake; mahā-aheḥ — from the great serpent; nanda-mokṣaṇam — the rescue of Mahārāja Nanda; vrata-caryā — the execution of austere vows; tu — and; kanyānām — of the gopīs; yatra — by which; tuṣṭaḥ — became satisfied; acyutaḥ — Lord Kṛṣṇa; vrataiḥ — with their vows; prasādaḥ — the mercy; yajña-patnībhyaḥ — to the wives of the brāhmaṇas performing Vedic sacrifices; viprāṇām — of the brāhmaṇa husbands; ca — and; anutāpanam — the experience of remorse; govardhana-uddhāraṇam — the lifting of Govardhana Hill; ca — and; śakrasya — by Indra; surabheḥ — along with the Surabhi cow; atha — then; yajña-abhiṣekaḥ — the worship and ritual bathing; kṛṣṇasya — of Lord Kṛṣṇa; strībhiḥ — together with the women; krīḍā — the sporting; ca — and; rātriṣu — in the nights; śańkhacūḍasya — of the demon Śańkhacūḍa; durbuddheḥ — who was foolish; vadhaḥ — the killing; ariṣṭasya — of Ariṣṭa; keśinaḥ — of Keśī.
TRANSLATION
The chastisement of the serpent Kāliya; the rescue of Nanda Mahārāja from a great snake; the severe vows performed by the young gopīs, who thus satisfied Lord Kṛṣṇa; the mercy He showed the wives of the Vedic brāhmaṇas, who felt remorse; the lifting of Govardhana Hill followed by the worship and bathing ceremony performed by Indra and the Surabhi cow; Lord Kṛṣṇa's nocturnal pastimes with the cowherd girls; and the killing of the foolish demons Śańkhacūḍa, Ariṣṭa and Keśī — all these pastimes are elaborately recounted.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari