Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.30

dhenukasya saha-bhrātuḥ

pralambasya ca sańkṣayaḥ

gopānāḿ ca paritrāṇaḿ

dāvāgneḥ parisarpataḥ

SYNONYMS

dhenukasya — of Dhenuka; saha-bhrātuḥ — along with his companions; pralambasya — of Pralamba; ca — and; sańkṣayaḥ — the destruction; gopānām — of the cowherd boys; ca — and; paritrāṇam — the saving; dāva-agneḥ — from the forest fire; parisarpataḥ — which was encircling.

TRANSLATION

The Śrīmad-Bhāgavatam tells how Lord Kṛṣṇa and Lord Balarāma killed the demon Dhenukāsura and his companions, how Lord Balarāma destroyed Pralambāsura, and also how Kṛṣṇa saved the cowherd boys from a raging forest fire that had encircled them.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari