Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.25-26

rāmasya bhārgavendrasya

niḥkṣatṛī-karaṇaḿ bhuvaḥ

ailasya soma-vaḿśasya

yayāter nahuṣasya ca

dauṣmanter bharatasyāpi

śāntanos tat-sutasya ca

yayāter jyeṣṭha-putrasya

yador vaḿśo 'nukīrtitaḥ

SYNONYMS

rāmasya — by Lord Paraśurāma; bhārgava-indrasya — the greatest of the descendants of Bhṛgu Muni; niḥkṣatrī-karaṇam — the elimination of all the kṣatriyas; bhuvaḥ — of the earth; ailasya — of Mahārāja Aila; soma-vaḿśasya — of the dynasty of the moon-god; yayāteḥ — of Yayāti; nahuṣasya — of Nahuṣa; ca — and; dauṣmanteḥ — of the son of Duṣmanta; bharatasyaBharata; api — also; śāntanoḥ — of King Śāntanu; tat — his; sutasya — of the son, Bhīṣma; ca — and; yayāteḥ — of Yayāti; jyeṣṭha-putrasya — of the eldest son; yadoḥYadu; vaḿśaḥ — the dynasty; anu-kīrtitaḥ — is glorified.

TRANSLATION

The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god — kings such as Aila, Yayāti, Nahuṣa, Duṣmanta's son Bharata, Śāntanu and Śāntanu's son Bhīṣma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayāti.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari