Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.38

ādānaḿ pārijātasya

sudharmāyāḥ surālayāt

rukmiṇyā haraṇaḿ yuddhe

pramathya dviṣato hareḥ

SYNONYMS

ādānam — the receiving; pārijātasya — of the pārijāta tree; sudharmāyāḥ — of the Sudharmā assembly hall; sura-ālayāt — from the abode of the demigods; rukmiṇyāḥ — of Rukmiṇī; haraṇam — the kidnapping; yuddhein battle; pramathya — defeating; dviṣataḥ — His rivals; hareḥ — by Lord Hari.

TRANSLATION

This work also describes how Lord Kṛṣṇa brought from heaven the pārijāta tree and the Sudharmā assembly hall, and how He kidnapped Rukmiṇī by defeating all His rivals in battle.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari