Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.23
saukanyaḿ cātha śaryāteḥ
kakutsthasya ca dhīmataḥ
khaṭvāńgasya ca māndhātuḥ
saubhareḥ sagarasya ca
SYNONYMS
saukanyam — the story of Sukanyā; ca — and; atha — then; śaryāteḥ — that of Śaryāti; kakutsthasya — of Kakutstha; ca — and; dhī-mataḥ — who was an intelligent king; khaṭvāńgasya — of Khaṭvāńga; ca — and; māndhātuḥ — of Māndhātā; saubhareḥ — of Saubhari; sagarasya — of Sagara; ca — and.
TRANSLATION
The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāńga, Māndhātā, Saubhari and Sagara are narrated.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari