Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.25-26
rāmasya bhārgavendrasya
niḥkṣatṛī-karaṇaḿ bhuvaḥ
ailasya soma-vaḿśasya
yayāter nahuṣasya ca
dauṣmanter bharatasyāpi
śāntanos tat-sutasya ca
yayāter jyeṣṭha-putrasya
yador vaḿśo 'nukīrtitaḥ
SYNONYMS
rāmasya — by Lord Paraśurāma; bhārgava-indrasya — the greatest of the descendants of Bhṛgu Muni; niḥkṣatrī-karaṇam — the elimination of all the kṣatriyas; bhuvaḥ — of the earth; ailasya — of Mahārāja Aila; soma-vaḿśasya — of the dynasty of the moon-god; yayāteḥ — of Yayāti; nahuṣasya — of Nahuṣa; ca — and; dauṣmanteḥ — of the son of Duṣmanta; bharatasya — Bharata; api — also; śāntanoḥ — of King Śāntanu; tat — his; sutasya — of the son, Bhīṣma; ca — and; yayāteḥ — of Yayāti; jyeṣṭha-putrasya — of the eldest son; yadoḥ — Yadu; vaḿśaḥ — the dynasty; anu-kīrtitaḥ — is glorified.
TRANSLATION
The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god — kings such as Aila, Yayāti, Nahuṣa, Duṣmanta's son Bharata, Śāntanu and Śāntanu's son Bhīṣma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayāti.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari