Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.40-41
caidya-pauṇḍraka-śālvānāḿ
dantavakrasya durmateḥ
śambaro dvividaḥ pīṭho
muraḥ pañcajanādayaḥ
māhātmyaḿ ca vadhas teṣāḿ
vārāṇasyāś ca dāhanam
bhārāvataraṇaḿ bhūmer
nimittī-kṛtya pāṇḍavān
SYNONYMS
caidya — of the King of Cedi, Śiśupāla; pauṇḍraka — of Pauṇḍraka; śālvānām — and of Śālva; dantavakrasya — of Dantavakra; durmateḥ — the foolish; śambaraḥ dvividaḥ pīṭhaḥ — the demons Śambara, Dvivida and Pīṭha; muraḥ pañcajana-ādayaḥ — Mura, Pañcajana and others; māhātmyam — the prowess; ca — and; vadhaḥ — the death; teṣām — of these; vārāṇasyāḥ — of the holy city of Benares; ca — and; dāhanam — the burning; bhāra — of the burden; avataraṇam — the reduction; bhūmeḥ — of the earth; nimittī-kṛtya — making the apparent cause; pāṇḍavān — the sons of Pāṇḍu.
TRANSLATION
There are descriptions of the powers and the deaths of the King of Cedi, Pauṇḍraka, Śālva, the foolish Dantavakra, Śambara, Dvivida, Pīṭha, Mura, Pañcajana and other demons, along with a description of how Vārāṇasī was burned to the ground. The Bhāgavatam also recounts how Lord Kṛṣṇa relieved the earth's burden by engaging the Pāṇḍavas in the Battle of Kurukṣetra.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari