Canto 12: The Age of DeteriorationChapter 12: The Topics of Śrīmad-Bhāgavatam Summarized

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.23

saukanyaḿ cātha śaryāteḥ

kakutsthasya ca dhīmataḥ

khaṭvāńgasya ca māndhātuḥ

saubhareḥ sagarasya ca

SYNONYMS

saukanyam — the story of Sukanyā; ca — and; atha — then; śaryāteḥ — that of Śaryāti; kakutsthasya — of Kakutstha; ca — and; dhī-mataḥ — who was an intelligent king; khaṭvāńgasya — of Khaṭvāńga; ca — and; māndhātuḥ — of Māndhātā; saubhareḥ — of Saubhari; sagarasya — of Sagara; ca — and.

TRANSLATION

The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāńga, Māndhātā, Saubhari and Sagara are narrated.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari