Canto 12: The Age of Deterioration | Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized |
Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 12.12.13
avatāro bhagavataḥ
kapilasya mahātmanaḥ
devahūtyāś ca saḿvādaḥ
kapilena ca dhīmatā
SYNONYMS
avatāraḥ — the descent; bhagavataḥ — of the Supreme Personality of Godhead; kapilasya — Lord Kapila; mahā-ātmanaḥ — the Supreme Soul; devahūtyāḥ — of Devahūti; ca — and; saḿvādaḥ — the conversation; kapilena — with Lord Kapila; ca — and; dhī-matā — the intelligent.
TRANSLATION
The Bhāgavatam describes the incarnation of the Supreme Personality of Godhead as the exalted sage Kapila and records the conversation between that greatly learned soul and His mother, Devahūti.
Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari